관리 메뉴

불교진리와실천

범어 반야심경 본문

경전

범어 반야심경

진리와 가치를 고루고루 2011. 4. 1. 00:35



®

아름다운 범어로 된 반야심경의 선율

산스크리트어 가사

Prajna Paramita Hrdaya Sutram

Aryalokiteshvara Bodhisattva gambhiram Prajna Paramita caryam caramano,

vyavalokiti sma panca-skanda asatta sca svabhava sunyam pasyati sma.

Iha Sariputra, rupam sunyam, sunyata lva rupam,

rupa na vrtta sunyata. Sunyataya na vrtta sa-rupam,

yad rupam sa-sunyata, yad sunyata sa-rupam.

Evam eva vedana, samjna, sam-skara vijnanam.

Iha sariputra, sarva dharma sunyata laksana.

Anutpanna, aniruddha, amala, a-vimala, anuna a-paripurna.

Tasmat Sariputra, sunyatayam na rupam.

na vedana, na samjna, na sam-skara, na vijnanam.

na caksu, srotra, ghrana, jihva kaya, manasa.

na rupam, sabda, ghandha, rasa, sparstavya, dharma.

Na caksur-dhatu, yavat na manovijnanam-dhatu

Na avidya, na avidya ksayo,

yavat na jara-maranam, na jara-marana ksayo.

Na dukha, samudaya, nirodha, marga.

na jnana, na prapti, na abhi-samaya.

Tasmat na prapti tva Bodhisattvanam,

prajna-paramitam a-sritya vi-haratya citta avarana,

citta avarana na sthitva, na trasto.

vi-paryasa ati-kranta nistha nirvanam.

Try-adhva vyavasthita sarva Buddha Prajna-Paramitam

A-sritya Annutara-Samyak-Sambodhim, Abhi-sambuddha.

Tasmat, jnatavyam Prajna-Paramita Maha-Mantra,

Maha-vidya Mantra, Anuttara Mantra, asama-samati Mantra.

sarva duhkha pra-samana satyam amithyatva.

Prajna Paramita mukha Mantra

Tadyatha, Gate Gate Para-gate Para-samgate Bodhi Svaha



web: http://blog.paran.com/buddhism007/44242507

'경전' 카테고리의 다른 글

반야심경 - 영역. 한글, 한문본  (0) 2011.04.01
중국어 반야심경  (0) 2011.04.01
마하반야바라밀다심경  (0) 2011.02.05
문수사리 보살의 출발  (0) 2011.01.15
대반야바라밀다경_제600권  (8) 2010.12.02
Comments